वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: प्रियमेध आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ए꣣ष꣢ वा꣣जी꣢ हि꣣तो꣡ नृभि꣢꣯र्विश्व꣣वि꣡न्मन꣢꣯स꣣स्प꣡तिः꣢ । अ꣢व्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति ॥१२८०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः । अव्यं वारं वि धावति ॥१२८०॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । वा꣣जी꣢ । हि꣣तः꣢ । नृ꣡भिः꣢꣯ । वि꣣श्ववि꣢त् । वि꣣श्व । वि꣢त् । म꣡नसः꣢꣯ । प꣡तिः꣢꣯ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति ॥१२८०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1280 | (कौथोम) 5 » 2 » 5 » 1 | (रानायाणीय) 10 » 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा और जीवात्मा का विषय वर्णित है।

पदार्थान्वयभाषाः -

(वाजी) बलवान् और (नृभिः हितः) मनुष्यों द्वारा अन्तःकरण में धारण किया गया (विश्ववित्) सर्वज्ञ, सर्वान्तर्यामी, (मनसः पतिः) मन का अधीश्वर (एषः) यह सोम परमेश्वर (अव्यम्) अविनश्वर, (वारम्) वरणीय जीवात्मा के पास (वि धावति) शीघ्रता से पहुँचता है ॥१॥

भावार्थभाषाः -

जैसे पिता प्यारे पुत्र के पास पहुँचता है, वैसे ही परमात्मा जीवात्मा के पास प्रेम से पहुँचता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मजीवात्मविषयमाह।

पदार्थान्वयभाषाः -

(वाजी) बलवान्, (नृभिः हितः) मनुष्यैरन्तःकरणे धृतः, (विश्ववित्) सर्वज्ञः सर्वान्तर्यामी, (मनसः पतिः) मनसः अधीश्वरः (एषः) अयं सोमः परमेश्वरः (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) वरणीयं जीवात्मानम् (वि धावति) सद्यो गच्छति ॥१॥

भावार्थभाषाः -

यथा पिता प्रियं पुत्रं प्रति गच्छति तथा परमात्मा जीवात्मानं प्रेम्णा प्राप्नोति ॥१॥

टिप्पणी: १. ऋ० ९।२८।१, ‘अव्यो॒ वारं॒’ इति भेदः।